Original

प्रवृत्तमेतद्भगवन्महर्षे महाद्युतेश्चक्रमनन्तवीर्यम् ।विष्णोरनन्तस्य सनातनं तत्स्थानं सर्गा यत्र सर्वे प्रवृत्ताः ।स वै महात्मा पुरुषोत्तमो वै तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् ॥ ५७ ॥

Segmented

प्रवृत्तम् एतद् भगवन् महा-ऋषे महा-द्युतेः चक्रम् अनन्त-वीर्यम् विष्णोः अनन्तस्य सनातनम् तत् स्थानम् सर्गा यत्र सर्वे प्रवृत्ताः स वै महात्मा पुरुषोत्तमो वै तस्मिञ् जगत् सर्वम् इदम् प्रतिष्ठितम्

Analysis

Word Lemma Parse
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
द्युतेः द्युति pos=n,g=m,c=6,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
अनन्त अनन्त pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
अनन्तस्य अनन्त pos=n,g=m,c=6,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
सर्गा सर्ग pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
पुरुषोत्तमो पुरुषोत्तम pos=n,g=m,c=1,n=s
वै वै pos=i
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part