Original

वृत्र उवाच ।एवं गते मे न विषादोऽस्ति कश्चित्सम्यक्च पश्यामि वचस्तवैतत् ।श्रुत्वा च ते वाचमदीनसत्त्व विकल्मषोऽस्म्यद्य तथा विपाप्मा ॥ ५६ ॥

Segmented

वृत्र उवाच एवम् गते मे न विषादो ऽस्ति कश्चित् सम्यक् च पश्यामि वचः ते एतत् श्रुत्वा च ते वाचम् अदीन-सत्त्व विकल्मषो अस्मि अद्य तथा विपाप्मा

Analysis

Word Lemma Parse
वृत्र वृत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
pos=i
विषादो विषाद pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वचः वचस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्व सत्त्व pos=n,g=m,c=8,n=s
विकल्मषो विकल्मष pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
तथा तथा pos=i
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s