Original

शुद्धां गतिं तां परमां परैति शुद्धेन नित्यं मनसा विचिन्वन् ।ततोऽव्ययं स्थानमुपैति ब्रह्म दुष्प्रापमभ्येति स शाश्वतं वै ।इत्येतदाख्यातमहीनसत्त्व नारायणस्येह बलं मया ते ॥ ५५ ॥

Segmented

शुद्धाम् गतिम् ताम् परमाम् परैति शुद्धेन नित्यम् मनसा विचिन्वन् ततो ऽव्ययम् स्थानम् उपैति ब्रह्म दुष्प्रापम् अभ्येति स शाश्वतम् वै इति एतत् आख्यातम् अहीन-सत्त्व नारायणस्य इह बलम् मया ते

Analysis

Word Lemma Parse
शुद्धाम् शुध् pos=va,g=f,c=2,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
परैति परे pos=v,p=3,n=s,l=lat
शुद्धेन शुध् pos=va,g=n,c=3,n=s,f=part
नित्यम् नित्यम् pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
विचिन्वन् विचि pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
ऽव्ययम् अव्यय pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
वै वै pos=i
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
अहीन अहीन pos=a,comp=y
सत्त्व सत्त्व pos=n,g=m,c=8,n=s
नारायणस्य नारायण pos=n,g=m,c=6,n=s
इह इह pos=i
बलम् बल pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s