Original

स यावदेवास्ति सशेषभुक्ते प्रजाश्च देव्यौ च तथैव शुक्ले ।तावत्तदा तेषु विशुद्धभावः संयम्य पञ्चेन्द्रियरूपमेतत् ॥ ५४ ॥

Segmented

स यावद् एव अस्ति स शेष-भुक्ते प्रजाः च देव्यौ च तथा एव शुक्ले तावत् तदा तेषु विशुद्ध-भावः संयम्य पञ्च-इन्द्रिय-रूपम् एतत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यावद् यावत् pos=i
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
शेष शेष pos=n,comp=y
भुक्ते भुज् pos=va,g=m,c=7,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p
pos=i
देव्यौ देवी pos=n,g=f,c=1,n=d
pos=i
तथा तथा pos=i
एव एव pos=i
शुक्ले शुक्ल pos=a,g=m,c=7,n=s
तावत् तावत् pos=i
तदा तदा pos=i
तेषु तद् pos=n,g=m,c=7,n=p
विशुद्ध विशुध् pos=va,comp=y,f=part
भावः भाव pos=n,g=m,c=1,n=s
संयम्य संयम् pos=vi
पञ्च पञ्चन् pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s