Original

ये तु च्युताः सिद्धलोकात्क्रमेण तेषां गतिं यान्ति तथानुपूर्व्या ।जीवाः परे तद्बलवेषरूपा विधिं स्वकं यान्ति विपर्ययेण ॥ ५३ ॥

Segmented

ये तु च्युताः सिद्ध-लोकात् क्रमेण तेषाम् गतिम् यान्ति तथा आनुपूर्वया जीवाः परे तद्-बल-वेष-रूपाः विधिम् स्वकम् यान्ति विपर्ययेण

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
सिद्ध सिद्ध pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
क्रमेण क्रमेण pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
तथा तथा pos=i
आनुपूर्वया आनुपूर्व pos=n,g=f,c=3,n=s
जीवाः जीव pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
बल बल pos=n,comp=y
वेष वेष pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
विधिम् विधि pos=n,g=m,c=2,n=s
स्वकम् स्वक pos=a,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
विपर्ययेण विपर्यय pos=n,g=m,c=3,n=s