Original

प्रजाविसर्गं तु सशेषकालं स्थानानि स्वान्येव सरन्ति जीवाः ।निःशेषाणां तत्पदं यान्ति चान्ते सर्वापदा ये सदृशा मनुष्याः ॥ ५२ ॥

Segmented

प्रजा-विसर्गम् तु स शेष-कालम् स्थानानि स्वानि एव सरन्ति जीवाः निःशेषाणाम् तत् पदम् यान्ति च अन्ते सर्व-आपद् ये सदृशा मनुष्याः

Analysis

Word Lemma Parse
प्रजा प्रजा pos=n,comp=y
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
तु तु pos=i
pos=i
शेष शेष pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
स्थानानि स्थान pos=n,g=n,c=2,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
एव एव pos=i
सरन्ति सृ pos=v,p=3,n=p,l=lat
जीवाः जीव pos=n,g=m,c=1,n=p
निःशेषाणाम् निःशेष pos=a,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
pos=i
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
आपद् आपद् pos=n,g=f,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
सदृशा सदृश pos=a,g=m,c=1,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p