Original

संहारकाले परिदग्धकाया ब्रह्माणमायान्ति सदा प्रजा हि ।चेष्टात्मनो देवगणाश्च सर्वे ये ब्रह्मलोकादमराः स्म तेऽपि ॥ ५१ ॥

Segmented

संहार-काले परिदह्-कायाः ब्रह्माणम् आयान्ति सदा प्रजा हि चेष्टा-आत्मनः देव-गणाः च सर्वे ये ब्रह्म-लोकात् अमराः स्म ते ऽपि

Analysis

Word Lemma Parse
संहार संहार pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
परिदह् परिदह् pos=va,comp=y,f=part
कायाः काय pos=n,g=f,c=1,n=p
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
आयान्ति आया pos=v,p=3,n=p,l=lat
सदा सदा pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=p
हि हि pos=i
चेष्टा चेष्टा pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
अमराः अमर pos=n,g=m,c=1,n=p
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i