Original

सप्तैव संहारमुपप्लवानि संभाव्य संतिष्ठति सिद्धलोके ।ततोऽव्ययं स्थानमनन्तमेति देवस्य विष्णोरथ ब्रह्मणश्च ।शेषस्य चैवाथ नरस्य चैव देवस्य विष्णोः परमस्य चैव ॥ ५० ॥

Segmented

सप्त एव संहारम् उपप्लवानि संभाव्य सिद्ध-लोके ततो ऽव्ययम् स्थानम् अनन्तम् एति देवस्य विष्णोः अथ ब्रह्मणः च शेषस्य च एव अथ नरस्य च एव देवस्य विष्णोः परमस्य च एव

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,g=n,c=2,n=s
एव एव pos=i
संहारम् संहार pos=n,g=m,c=2,n=s
उपप्लवानि सम्भावय् pos=vi
संभाव्य संस्था pos=v,p=3,n=s,l=lat
सिद्ध सिद्ध pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ततो ततस् pos=i
ऽव्ययम् अव्यय pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अनन्तम् अनन्त pos=a,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat
देवस्य देव pos=n,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
अथ अथ pos=i
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
pos=i
शेषस्य शेष pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
अथ अथ pos=i
नरस्य नर pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
देवस्य देव pos=n,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
परमस्य परम pos=a,g=m,c=6,n=s
pos=i
एव एव pos=i