Original

तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत् ।ब्रूह्यस्मै दानवेन्द्राय विष्णोर्माहात्म्यमुत्तमम् ॥ ५ ॥

Segmented

तम् आसीनम् महा-प्राज्ञम् उशना वाक्यम् अब्रवीत् ब्रूहि अस्मै दानव-इन्द्राय विष्णोः माहात्म्यम् उत्तमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
उशना उशनस् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
अस्मै इदम् pos=n,g=m,c=4,n=s
दानव दानव pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s