Original

तस्मादुपावृत्य ततः क्रमेण सोऽग्रे स्म संतिष्ठति भूतसर्गम् ।स सप्तकृत्वश्च परैति लोकान्संहारविक्षेपकृतप्रवासः ॥ ४९ ॥

Segmented

तस्माद् उपावृत्य ततः क्रमेण सो ऽग्रे स्म संतिष्ठति भूत-सर्गम् स सप्त-कृत्वस् च परैति लोकान् संहार-विक्षेप-कृत-प्रवासः

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
उपावृत्य उपावृत् pos=vi
ततः ततस् pos=i
क्रमेण क्रमेण pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽग्रे अग्र pos=n,g=n,c=7,n=s
स्म स्म pos=i
संतिष्ठति संस्था pos=v,p=3,n=s,l=lat
भूत भूत pos=n,comp=y
सर्गम् सर्ग pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
pos=i
परैति परे pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
संहार संहार pos=n,comp=y
विक्षेप विक्षेप pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
प्रवासः प्रवास pos=n,g=m,c=1,n=s