Original

सप्तोत्तरं तेषु वसत्यनीशः संहारविक्षेपशतं सशेषम् ।तस्मादुपावृत्य मनुष्यलोके ततो महान्मानुषतामुपैति ॥ ४८ ॥

Segmented

सप्त उत्तरम् तेषु वसति अनीशः संहार-विक्षेप-शतम् स शेषम् तस्माद् उपावृत्य मनुष्य-लोके ततो महान् मानुष-ताम् उपैति

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
तेषु तद् pos=n,g=m,c=7,n=p
वसति वस् pos=v,p=3,n=s,l=lat
अनीशः अनीश pos=a,g=m,c=1,n=s
संहार संहार pos=n,comp=y
विक्षेप विक्षेप pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
pos=i
शेषम् शेष pos=n,g=n,c=2,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
उपावृत्य उपावृत् pos=vi
मनुष्य मनुष्य pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ततो ततस् pos=i
महान् महत् pos=a,g=m,c=1,n=s
मानुष मानुष pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat