Original

संहारविक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः ।षष्ठस्य वर्णस्य परा गतिर्या सिद्धा विशिष्टस्य गतक्लमस्य ॥ ४७ ॥

Segmented

संहार-विक्षेपम् अनिष्टम् एकम् चत्वारि च अन्यानि वसति अनीशः षष्ठस्य वर्णस्य परा गतिः या सिद्धा विशिष्टस्य गत-क्लमस्य

Analysis

Word Lemma Parse
संहार संहार pos=n,comp=y
विक्षेपम् विक्षेप pos=n,g=m,c=2,n=s
अनिष्टम् अनिष्ट pos=a,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
चत्वारि चतुर् pos=n,g=n,c=2,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
वसति वस् pos=v,p=3,n=s,l=lat
अनीशः अनीश pos=a,g=m,c=1,n=s
षष्ठस्य षष्ठ pos=a,g=m,c=6,n=s
वर्णस्य वर्ण pos=n,g=m,c=6,n=s
परा पर pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
सिद्धा सिध् pos=va,g=f,c=1,n=s,f=part
विशिष्टस्य विशिष् pos=va,g=m,c=6,n=s,f=part
गत गम् pos=va,comp=y,f=part
क्लमस्य क्लम pos=n,g=m,c=6,n=s