Original

अष्टौ च षष्टिं च शतानि यानि मनोविरुद्धानि महाद्युतीनाम् ।शुक्लस्य वर्णस्य परा गतिर्या त्रीण्येव रुद्धानि महानुभाव ॥ ४६ ॥

Segmented

अष्टौ च षष्टिम् च शतानि यानि मनः-विरुद्धानि महा-द्युति शुक्लस्य वर्णस्य परा गतिः या त्रीणि एव रुद्धानि महा-अनुभावैः

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
pos=i
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
pos=i
शतानि शत pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=1,n=p
मनः मनस् pos=n,comp=y
विरुद्धानि विरुध् pos=va,g=n,c=1,n=p,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=6,n=p
शुक्लस्य शुक्ल pos=a,g=m,c=6,n=s
वर्णस्य वर्ण pos=n,g=m,c=6,n=s
परा पर pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
त्रीणि त्रि pos=n,g=n,c=1,n=p
एव एव pos=i
रुद्धानि रुध् pos=va,g=n,c=1,n=p,f=part
महा महत् pos=a,comp=y
अनुभावैः अनुभाव pos=n,g=m,c=8,n=s