Original

दैवानि स व्यूहशतानि सप्त रक्तो हरिद्रोऽथ तथैव शुक्लः ।संश्रित्य संधावति शुक्लमेतमष्टापरानर्च्यतमान्स लोकान् ॥ ४५ ॥

Segmented

दैवानि स व्यूह-शतानि सप्त रक्तो हरिद्रो तथा एव तथैव संश्रित्य संधावति शुक्लम् एतम् अष्टौ अपरान् अर्च्यतमान् स लोकान्

Analysis

Word Lemma Parse
दैवानि दैव pos=a,g=n,c=2,n=p
तद् pos=n,g=m,c=1,n=s
व्यूह व्यूह pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
रक्तो रक्त pos=a,g=m,c=1,n=s
हरिद्रो अथ pos=i
तथा तथा pos=i
एव एव pos=i
तथैव शुक्ल pos=a,g=m,c=1,n=s
संश्रित्य संश्रि pos=vi
संधावति संधाव् pos=v,p=3,n=s,l=lat
शुक्लम् शुक्ल pos=a,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
अर्च्यतमान् अर्च्यतम pos=a,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p