Original

सोऽस्मादथ भ्रश्यति कालयोगात्कृष्णे तले तिष्ठति सर्वकष्टे ।यथा त्वयं सिध्यति जीवलोकस्तत्तेऽभिधास्याम्यसुरप्रवीर ॥ ४४ ॥

Segmented

सो ऽस्माद् अथ भ्रश्यति काल-योगात् कृष्णे तले तिष्ठति सर्व-कष्टे यथा तु अयम् सिध्यति जीव-लोकः तत् ते अभिधास्यामि असुर-प्रवीर

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽस्माद् इदम् pos=n,g=m,c=5,n=s
अथ अथ pos=i
भ्रश्यति भ्रंश् pos=v,p=3,n=s,l=lat
काल काल pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
कृष्णे कृष्ण pos=a,g=n,c=7,n=s
तले तल pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
कष्टे कष्ट pos=a,g=n,c=7,n=s
यथा यथा pos=i
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सिध्यति सिध् pos=v,p=3,n=s,l=lat
जीव जीव pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभिधास्यामि अभिधा pos=v,p=1,n=s,l=lrt
असुर असुर pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s