Original

स देवलोके विहरत्यभीक्ष्णं ततश्च्युतो मानुषतामुपैति ।संहारविक्षेपशतानि चाष्टौ मर्त्येषु तिष्ठन्नमृतत्वमेति ॥ ४३ ॥

Segmented

स देव-लोके विहरति अभीक्ष्णम् ततस् च्युतः मानुष-ताम् उपैति संहार-विक्षेप-शतानि च अष्टौ मर्त्येषु तिष्ठन्न् अमृत-त्वम् एति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
विहरति विहृ pos=v,p=3,n=s,l=lat
अभीक्ष्णम् अभीक्ष्णम् pos=i
ततस् ततस् pos=i
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
मानुष मानुष pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
संहार संहार pos=n,comp=y
विक्षेप विक्षेप pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
तिष्ठन्न् स्था pos=va,g=m,c=1,n=s,f=part
अमृत अमृत pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat