Original

गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैव ।विमुक्तमेनं निरयाच्च विद्धि सर्वेषु चान्येषु च संभवेषु ॥ ४२ ॥

Segmented

गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्त-कृता च एव विमुक्तम् एनम् निरयात् च विद्धि सर्वेषु च अन्येषु च संभवेषु

Analysis

Word Lemma Parse
गतीः गति pos=n,g=f,c=2,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
pos=i
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
चत्वारि चतुर् pos=n,g=n,c=2,n=p
संवर्त संवर्त pos=n,comp=y
कृता कृ pos=va,g=n,c=2,n=p,f=part
pos=i
एव एव pos=i
विमुक्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
एनम् एनद् pos=n,g=m,c=2,n=s
निरयात् निरय pos=n,g=m,c=5,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
सर्वेषु सर्व pos=n,g=m,c=7,n=p
pos=i
अन्येषु अन्य pos=n,g=m,c=7,n=p
pos=i
संभवेषु सम्भव pos=n,g=m,c=7,n=p