Original

हारिद्रवर्णस्तु प्रजाविसर्गान्सहस्रशस्तिष्ठति संचरन्वै ।अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दशापराणि ॥ ४१ ॥

Segmented

हारिद्र-वर्णः तु प्रजा-विसर्गान् सहस्रशस् तिष्ठति संचरन् वै अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दश अपराणि

Analysis

Word Lemma Parse
हारिद्र हारिद्र pos=a,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
प्रजा प्रजा pos=n,comp=y
विसर्गान् विसर्ग pos=n,g=m,c=2,n=p
सहस्रशस् सहस्रशस् pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
संचरन् संचर् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
अविप्रमुक्तो अविप्रमुक्त pos=a,g=m,c=1,n=s
निरये निरय pos=n,g=m,c=7,n=s
pos=i
दैत्य दैत्य pos=n,g=m,c=8,n=s
ततः ततस् pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
अपराणि अपर pos=n,g=n,c=2,n=p