Original

स तत्र संहारविसर्गमेव स्वकर्मजैर्बन्धनैः क्लिश्यमानः ।ततः स हारिद्रमुपैति वर्णं संहारविक्षेपशते व्यतीते ॥ ४० ॥

Segmented

स तत्र संहार-विसर्गम् एव स्व-कर्म-जैः बन्धनैः क्लिश्यमानः ततः स हारिद्रम् उपैति वर्णम् संहार-विक्षेप-शते व्यतीते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
संहार संहार pos=n,comp=y
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
एव एव pos=i
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
जैः pos=a,g=n,c=3,n=p
बन्धनैः बन्धन pos=n,g=n,c=3,n=p
क्लिश्यमानः क्लिश् pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
हारिद्रम् हारिद्र pos=a,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
वर्णम् वर्ण pos=n,g=m,c=2,n=s
संहार संहार pos=n,comp=y
विक्षेप विक्षेप pos=n,comp=y
शते शत pos=n,g=n,c=7,n=s
व्यतीते व्यती pos=va,g=n,c=7,n=s,f=part