Original

स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा ।निषसादासने राजन्महार्हे मुनिपुंगवः ॥ ४ ॥

Segmented

स पूजितो असुर-इन्द्रेण मुनिना उशनसा तथा निषसाद आसने राजन् महार्हे मुनि-पुंगवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
असुर असुर pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
मुनिना मुनि pos=n,g=m,c=3,n=s
उशनसा उशनस् pos=n,g=m,c=3,n=s
तथा तथा pos=i
निषसाद निषद् pos=v,p=3,n=s,l=lit
आसने आसन pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महार्हे महार्ह pos=a,g=n,c=7,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s