Original

शतं सहस्राणि ततश्चरित्वा प्राप्नोति वर्णं हरितं तु पश्चात् ।स चैव तस्मिन्निवसत्यनीशो युगक्षये तमसा संवृतात्मा ॥ ३८ ॥

Segmented

शतम् सहस्राणि ततस् चरित्वा प्राप्नोति वर्णम् हरितम् तु पश्चात् स च एव तस्मिन् निवसति अनीशः युग-क्षये तमसा संवृत-आत्मा

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
ततस् ततस् pos=i
चरित्वा चर् pos=vi
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
वर्णम् वर्ण pos=n,g=m,c=2,n=s
हरितम् हरित pos=a,g=m,c=2,n=s
तु तु pos=i
पश्चात् पश्चात् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
निवसति निवस् pos=v,p=3,n=s,l=lat
अनीशः अनीश pos=a,g=m,c=1,n=s
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
संवृत संवृ pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s