Original

कृष्णस्य वर्णस्य गतिर्निकृष्टा स मज्जते नरके पच्यमानः ।स्थानं तथा दुर्गतिभिस्तु तस्य प्रजाविसर्गान्सुबहून्वदन्ति ॥ ३७ ॥

Segmented

कृष्णस्य वर्णस्य गतिः निकृष्टा स मज्जते नरके पच्यमानः स्थानम् तथा दुर्गति तु तस्य प्रजा-विसर्गान् सु बहून् वदन्ति

Analysis

Word Lemma Parse
कृष्णस्य कृष्ण pos=a,g=m,c=6,n=s
वर्णस्य वर्ण pos=n,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
निकृष्टा निकृष्ट pos=a,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मज्जते मज्ज् pos=v,p=3,n=s,l=lat
नरके नरक pos=n,g=m,c=7,n=s
पच्यमानः पच् pos=va,g=m,c=1,n=s,f=part
स्थानम् स्थान pos=n,g=n,c=1,n=s
तथा तथा pos=i
दुर्गति दुर्गति pos=a,g=m,c=3,n=p
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
प्रजा प्रजा pos=n,comp=y
विसर्गान् विसर्ग pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat