Original

शतं सहस्राणि चतुर्दशेह परा गतिर्जीवगुणस्य दैत्य ।आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम् ॥ ३६ ॥

Segmented

शतम् सहस्राणि चतुर्दश इह परा गतिः जीव-गुणस्य दैत्य आरोहणम् तत् कृतम् एव विद्धि स्थानम् तथा निःसरणम् च तेषाम्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
इह इह pos=i
परा पर pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
जीव जीव pos=n,comp=y
गुणस्य गुण pos=n,g=m,c=6,n=s
दैत्य दैत्य pos=n,g=m,c=8,n=s
आरोहणम् आरोहण pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
स्थानम् स्थान pos=n,g=n,c=2,n=s
तथा तथा pos=i
निःसरणम् निःसरण pos=n,g=n,c=2,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p