Original

परं तु शुक्लं विमलं विशोकं गतक्लमं सिध्यति दानवेन्द्र ।गत्वा तु योनिप्रभवानि दैत्य सहस्रशः सिद्धिमुपैति जीवः ॥ ३४ ॥

Segmented

परम् तु शुक्लम् विमलम् विशोकम् गत-क्लमम् सिध्यति दानव-इन्द्र गत्वा तु योनि-प्रभवानि दैत्य सहस्रशः सिद्धिम् उपैति जीवः

Analysis

Word Lemma Parse
परम् पर pos=n,g=n,c=1,n=s
तु तु pos=i
शुक्लम् शुक्ल pos=a,g=n,c=1,n=s
विमलम् विमल pos=a,g=n,c=1,n=s
विशोकम् विशोक pos=a,g=n,c=1,n=s
गत गम् pos=va,comp=y,f=part
क्लमम् क्लम pos=n,g=n,c=1,n=s
सिध्यति सिध् pos=v,p=3,n=s,l=lat
दानव दानव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
गत्वा गम् pos=vi
तु तु pos=i
योनि योनि pos=n,comp=y
प्रभवानि प्रभव pos=n,g=n,c=2,n=p
दैत्य दैत्य pos=n,g=m,c=8,n=s
सहस्रशः सहस्रशस् pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
जीवः जीव pos=n,g=m,c=1,n=s