Original

षड्जीववर्णाः परमं प्रमाणं कृष्णो धूम्रो नीलमथास्य मध्यम् ।रक्तं पुनः सह्यतरं सुखं तु हारिद्रवर्णं सुसुखं च शुक्लम् ॥ ३३ ॥

Segmented

षड् जीव-वर्णाः परमम् प्रमाणम् कृष्णो धूम्रो नीलम् अथ अस्य मध्यम् रक्तम् पुनः सह्यतरम् सुखम् तु हारिद्र-वर्णम् सु सुखम् च शुक्लम्

Analysis

Word Lemma Parse
षड् षष् pos=n,g=m,c=1,n=s
जीव जीव pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
परमम् परम pos=a,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
कृष्णो कृष्ण pos=a,g=m,c=1,n=s
धूम्रो धूम्र pos=a,g=m,c=1,n=s
नीलम् नील pos=a,g=n,c=1,n=s
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मध्यम् मध्य pos=n,g=n,c=1,n=s
रक्तम् रक्त pos=a,g=n,c=1,n=s
पुनः पुनर् pos=i
सह्यतरम् सह्यतर pos=a,g=n,c=1,n=s
सुखम् सुख pos=a,g=n,c=1,n=s
तु तु pos=i
हारिद्र हारिद्र pos=a,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
सु सु pos=i
सुखम् सुख pos=a,g=n,c=1,n=s
pos=i
शुक्लम् शुक्ल pos=a,g=n,c=1,n=s