Original

वाप्या जलं क्षिप्यति वालकोट्या त्वह्ना सकृच्चाप्यथ न द्वितीयम् ।तासां क्षये विद्धि कृतं विसर्गं संहारमेकं च तथा प्रजानाम् ॥ ३२ ॥

Segmented

वाप्या जलम् क्षिप्यति वाल-कोट्या तु अह्ना सकृत् च अपि अथ न द्वितीयम् तासाम् क्षये विद्धि कृतम् विसर्गम् संहारम् एकम् च तथा प्रजानाम्

Analysis

Word Lemma Parse
वाप्या वापी pos=n,g=f,c=5,n=s
जलम् जल pos=n,g=n,c=2,n=s
क्षिप्यति क्षिप् pos=v,p=3,n=s,l=lat
वाल वाल pos=n,comp=y
कोट्या कोटि pos=n,g=f,c=3,n=s
तु तु pos=i
अह्ना अहर् pos=n,g=n,c=3,n=s
सकृत् सकृत् pos=i
pos=i
अपि अपि pos=i
अथ अथ pos=i
pos=i
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
क्षये क्षय pos=n,g=m,c=7,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
संहारम् संहार pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p