Original

वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयावगाढाः ।आयामतः पञ्चशताश्च सर्वाः प्रत्येकशो योजनतः प्रवृद्धाः ॥ ३१ ॥

Segmented

वाप्यः पुनः योजन-विस्तृ ताः क्रोशम् च गम्भीर-तया अवगाह् आयामतः पञ्च-शत च सर्वाः प्रत्येकशो योजनतः प्रवृद्धाः

Analysis

Word Lemma Parse
वाप्यः वापी pos=n,g=f,c=1,n=p
पुनः पुनर् pos=i
योजन योजन pos=n,comp=y
विस्तृ विस्तृ pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
क्रोशम् क्रोश pos=n,g=m,c=2,n=s
pos=i
गम्भीर गम्भीर pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
अवगाह् अवगाह् pos=va,g=f,c=1,n=p,f=part
आयामतः आयाम pos=n,g=m,c=5,n=s
पञ्च पञ्चन् pos=n,comp=y
शत शत pos=n,g=f,c=1,n=p
pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रत्येकशो प्रत्येकशः pos=i
योजनतः योजन pos=n,g=n,c=5,n=s
प्रवृद्धाः प्रवृध् pos=va,g=f,c=1,n=p,f=part