Original

संहारविक्षेपसहस्रकोटीस्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये ।प्रजाविसर्गस्य च पारिमाण्यं वापीसहस्राणि बहूनि दैत्य ॥ ३० ॥

Segmented

संहार-विक्षेप-सहस्र-कोटीः तिष्ठन्ति जीवाः प्रचरन्ति च अन्ये प्रजा-विसर्गस्य च पारिमाण्यम् वापी-सहस्राणि बहूनि दैत्य

Analysis

Word Lemma Parse
संहार संहार pos=n,comp=y
विक्षेप विक्षेप pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
कोटीः कोटि pos=n,g=f,c=2,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
जीवाः जीव pos=n,g=m,c=1,n=p
प्रचरन्ति प्रचर् pos=v,p=3,n=p,l=lat
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
प्रजा प्रजा pos=n,comp=y
विसर्गस्य विसर्ग pos=n,g=m,c=6,n=s
pos=i
पारिमाण्यम् पारिमाण्य pos=n,g=n,c=1,n=s
वापी वापी pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
बहूनि बहु pos=a,g=n,c=1,n=p
दैत्य दैत्य pos=n,g=m,c=8,n=s