Original

भीष्म उवाच ।तयोः संवदतोरेवमाजगाम महामुनिः ।सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै ॥ ३ ॥

Segmented

भीष्म उवाच तयोः संवदतोः एवम् आजगाम महा-मुनिः सनत्कुमारो धर्म-आत्मा संशय-छेदनाय वै

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तयोः तद् pos=n,g=m,c=6,n=d
संवदतोः संवद् pos=va,g=m,c=6,n=d,f=part
एवम् एवम् pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
सनत्कुमारो सनत्कुमार pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संशय संशय pos=n,comp=y
छेदनाय छेदन pos=n,g=n,c=4,n=s
वै वै pos=i