Original

नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम् ।जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते ॥ २९ ॥

Segmented

नाना भूतस्य दैत्य-इन्द्र तस्य एकत्वम् वदति अयम् जन्तुः पश्यति ज्ञानेन ततः सत्त्वम् प्रकाशते

Analysis

Word Lemma Parse
नाना नाना pos=i
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
दैत्य दैत्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एकत्वम् एकत्व pos=n,g=n,c=2,n=s
वदति वद् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
ततः ततस् pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat