Original

मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा ।ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् ।एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥ २८ ॥

Segmented

मित्रः च वरुणः च एव यमो ऽथ धनदः तथा ते पृथक् दर्शनाः तस्य संविदन्ति तथा एकताम् एकस्य विद्धि देवस्य सर्वम् जगद् इदम् वशे

Analysis

Word Lemma Parse
मित्रः मित्र pos=n,g=m,c=1,n=s
pos=i
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यमो यम pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
धनदः धनद pos=n,g=m,c=1,n=s
तथा तथा pos=i
ते तद् pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
संविदन्ति संविद् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
एकताम् एकता pos=n,g=f,c=2,n=s
एकस्य एक pos=n,g=m,c=6,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
देवस्य देव pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
जगद् जगन्त् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वशे वश pos=n,g=m,c=7,n=s