Original

श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः ।पितामहश्च विष्णुश्च सोऽश्विनौ स पुरंदरः ॥ २७ ॥

Segmented

श्रुति-शास्त्र-ग्रह-उपेतः षोडशर्त्विक्क्रतुः च सः पितामहः च विष्णुः च सो ऽश्विनौ स पुरंदरः

Analysis

Word Lemma Parse
श्रुति श्रुति pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
ग्रह ग्रह pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
षोडशर्त्विक्क्रतुः षोडशर्त्विक्क्रतु pos=n,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽश्विनौ अश्विन् pos=n,g=m,c=1,n=d
तद् pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s