Original

बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः ।स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः ॥ २६ ॥

Segmented

बहु-आश्रयः बहु-मुखः धर्मो हृदि समाश्रितः स ब्रह्म-परमः धर्मः तपः च सद् असन् च सः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
सद् अस् pos=va,g=m,c=1,n=s,f=part
असन् असत् pos=a,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s