Original

अकर्मणः फलं चैव स एव परमव्ययः ।छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती ॥ २५ ॥

Segmented

अकर्मणः फलम् च एव स एव परम् अव्ययः छन्दांसि तस्य रोमाणि अक्षरम् च सरस्वती

Analysis

Word Lemma Parse
अकर्मणः अकर्मन् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
परम् परम् pos=i
अव्ययः अव्यय pos=n,g=m,c=1,n=s
छन्दांसि छन्दस् pos=n,g=n,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
रोमाणि रोमन् pos=n,g=n,c=1,n=p
अक्षरम् अक्षर pos=n,g=n,c=1,n=s
pos=i
सरस्वती सरस्वती pos=n,g=f,c=1,n=s