Original

रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम् ।सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ॥ २४ ॥

Segmented

रजः तमः च सत्त्वम् च विद्धि नारायण-आत्मकम् सो ऽऽश्रमाणाम् मुखम् कर्मणः तत् कर्मणस्तत् फलम्

Analysis

Word Lemma Parse
रजः रजस् pos=n,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
नारायण नारायण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽऽश्रमाणाम् मुख pos=n,g=n,c=1,n=s
मुखम् तात pos=n,g=m,c=8,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्मणस्तत् फल pos=n,g=n,c=2,n=s
फलम् विद् pos=v,p=3,n=p,l=lit