Original

पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च ।बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥ २१ ॥

Segmented

पादौ तस्य महीम् विद्धि मूर्धानम् दिवम् एव च बाहवः तु दिशो दैत्य श्रोत्रम् आकाशम् एव च

Analysis

Word Lemma Parse
पादौ पाद pos=n,g=m,c=2,n=d
तस्य तद् pos=n,g=m,c=6,n=s
महीम् मही pos=n,g=f,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
एव एव pos=i
pos=i
बाहवः बाहु pos=n,g=m,c=1,n=p
तु तु pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
दैत्य दैत्य pos=n,g=m,c=8,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i