Original

एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च ।एकादशविकारात्मा जगत्पिबति रश्मिभिः ॥ २० ॥

Segmented

एष सर्वेषु भूतेषु क्षरः च अक्षरः एव च एकादश-विकार-आत्मा जगत् पिबति रश्मिभिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
क्षरः क्षर pos=a,g=m,c=1,n=s
pos=i
अक्षरः अक्षर pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
एकादश एकादशन् pos=n,comp=y
विकार विकार pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
पिबति पा pos=v,p=3,n=s,l=lat
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p