Original

मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम ।तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ॥ २ ॥

Segmented

मूर्धा यस्य तु अनन्तम् च स्थानम् दानव-सत्तम तस्य अहम् ते प्रवक्ष्यामि विष्णोः माहात्म्यम् उत्तमम्

Analysis

Word Lemma Parse
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तु तु pos=i
अनन्तम् अनन्त pos=a,g=n,c=1,n=s
pos=i
स्थानम् स्थान pos=n,g=n,c=1,n=s
दानव दानव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
विष्णोः विष्णु pos=n,g=m,c=6,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s