Original

यथा च संप्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो ।तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ॥ १८ ॥

Segmented

यथा च सम्प्रवर्तन्ते यस्मिन् तिष्ठन्ति वा विभो तत् ते ऽनुपूर्व्या व्याख्यास्ये इह एकमनाः इहैकमनाः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
सम्प्रवर्तन्ते सम्प्रवृत् pos=v,p=3,n=p,l=lat
यस्मिन् यद् pos=n,g=m,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वा वा pos=i
विभो विभु pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽनुपूर्व्या व्याख्या pos=v,p=1,n=s,l=lrt
व्याख्यास्ये तद् pos=n,g=n,c=2,n=s
इह इह pos=i
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
इहैकमनाः श्रु pos=v,p=2,n=s,l=lot