Original

कर्मणा स्वेन रक्तानि विरक्तानि च दानव ।यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ॥ १७ ॥

Segmented

कर्मणा स्वेन रक्तानि विरक्तानि च दानव यथा कर्म-विशेषान् च प्राप्नुवन्ति तथा शृणु

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=m,c=3,n=s
रक्तानि रञ्ज् pos=va,g=n,c=1,n=p,f=part
विरक्तानि विरञ्ज् pos=va,g=n,c=1,n=p,f=part
pos=i
दानव दानव pos=n,g=m,c=8,n=s
यथा यथा pos=i
कर्म कर्मन् pos=n,comp=y
विशेषान् विशेष pos=n,g=m,c=2,n=p
pos=i
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot