Original

एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु ।बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै ॥ १६ ॥

Segmented

एवम् जाति-शतैः युक्तो गुणैः एव प्रसङ्गिषु बुद्ध्या निवर्तते दोषो यत्नेन अभ्यास-जेन वै

Analysis

Word Lemma Parse
एवम् एवम् pos=i
जाति जाति pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
एव एव pos=i
प्रसङ्गिषु प्रसङ्गिन् pos=a,g=m,c=7,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
दोषो दोष pos=n,g=m,c=1,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
अभ्यास अभ्यास pos=n,comp=y
जेन pos=a,g=m,c=3,n=s
वै वै pos=i