Original

तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः ।विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति ॥ १५ ॥

Segmented

तद् एव बहुभिः माल्यैः वास्यमानम् पुनः पुनः विमुञ्चति स्वकम् गन्धम् माल्य-गन्धे ऽवतिष्ठति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
वास्यमानम् वासय् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat
स्वकम् स्वक pos=a,g=m,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
माल्य माल्य pos=n,comp=y
गन्धे गन्ध pos=n,g=m,c=7,n=s
ऽवतिष्ठति अवस्था pos=v,p=3,n=s,l=lat