Original

यथा चाल्पेन माल्येन वासितं तिलसर्षपम् ।न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् ॥ १४ ॥

Segmented

यथा च अल्पेन माल्येन वासितम् तिल-सर्षपम् न मुञ्चति स्वकम् गन्धम् तद्वत् सूक्ष्मस्य दर्शनम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
अल्पेन अल्प pos=a,g=n,c=3,n=s
माल्येन माल्य pos=n,g=n,c=3,n=s
वासितम् वासय् pos=va,g=n,c=1,n=s,f=part
तिल तिल pos=n,comp=y
सर्षपम् सर्षप pos=n,g=n,c=1,n=s
pos=i
मुञ्चति मुच् pos=v,p=3,n=s,l=lat
स्वकम् स्वक pos=a,g=m,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
तद्वत् तद्वत् pos=i
सूक्ष्मस्य सूक्ष्म pos=a,g=n,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s