Original

तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा ।यत्नेन महता चैवाप्येकजातौ विशुध्यते ॥ १२ ॥

Segmented

तद्वत् जाति-शतैः जीवः शुध्यते ऽल्पेन कर्मणा यत्नेन महता च एव अपि एक-जातौ विशुध्यते

Analysis

Word Lemma Parse
तद्वत् तद्वत् pos=i
जाति जाति pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
जीवः जीव pos=n,g=m,c=1,n=s
शुध्यते शुध् pos=v,p=3,n=s,l=lat
ऽल्पेन अल्प pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
pos=i
एव एव pos=i
अपि अपि pos=i
एक एक pos=n,comp=y
जातौ जाति pos=n,g=f,c=7,n=s
विशुध्यते विशुध् pos=v,p=3,n=s,l=lat