Original

यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् ।बहुशोऽतिप्रयत्नेन महतात्मकृतेन ह ॥ ११ ॥

Segmented

यथा हिरण्यकर्ता वै रूप्यम् अग्नौ विशोधयेत् बहुशो अति प्रयत्नेन महता आत्म-कृतेन ह

Analysis

Word Lemma Parse
यथा यथा pos=i
हिरण्यकर्ता हिरण्यकर्तृ pos=n,g=m,c=1,n=s
वै वै pos=i
रूप्यम् रूप्य pos=n,g=n,c=2,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
विशोधयेत् विशोधय् pos=v,p=3,n=s,l=vidhilin
बहुशो बहुशस् pos=i
अति अति pos=i
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आत्म आत्मन् pos=n,comp=y
कृतेन कृ pos=va,g=m,c=3,n=s,f=part
pos=i