Original

बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः ।निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ॥ १० ॥

Segmented

बाह्ये च अभ्यन्तरे च एव कर्मणा मनसि स्थितः निर्मलीकुरुते बुद्ध्या सो अमुत्र आनन्त्यम् अश्नुते

Analysis

Word Lemma Parse
बाह्ये बाह्य pos=a,g=n,c=7,n=s
pos=i
अभ्यन्तरे अभ्यन्तर pos=a,g=n,c=7,n=s
pos=i
एव एव pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
निर्मलीकुरुते निर्मलीकृ pos=v,p=3,n=s,l=lat
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
अमुत्र अमुत्र pos=i
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat