Original

उशनोवाच ।नमस्तस्मै भगवते देवाय प्रभविष्णवे ।यस्य पृथ्वीतलं तात साकाशं बाहुगोचरम् ॥ १ ॥

Segmented

उशना उवाच नमः तस्मै भगवते देवाय प्रभविष्णवे यस्य पृथ्वी-तलम् तात स आकाशम् बाहु-गोचरम्

Analysis

Word Lemma Parse
उशना उशनस् pos=n,g=,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नमः नमस् pos=n,g=n,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
भगवते भगवत् pos=a,g=m,c=4,n=s
देवाय देव pos=n,g=m,c=4,n=s
प्रभविष्णवे प्रभविष्णु pos=a,g=m,c=4,n=s
यस्य यद् pos=n,g=m,c=6,n=s
पृथ्वी पृथ्वी pos=n,comp=y
तलम् तल pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
बाहु बाहु pos=n,comp=y
गोचरम् गोचर pos=a,g=n,c=1,n=s