Original

यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः ।अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः ॥ ९ ॥

Segmented

यथा अञ्जन-मयः वायुः पुनः मानःशिलम् रजः अनुप्रविश्य तद्-वर्णः दृश्यते रञ्जयन् दिशः

Analysis

Word Lemma Parse
यथा यथा pos=i
अञ्जन अञ्जन pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
मानःशिलम् मानःशिल pos=a,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
अनुप्रविश्य अनुप्रविश् pos=vi
तद् तद् pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
रञ्जयन् रञ्जय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p