Original

ईशोऽयं सततं देही नृपते पुण्यपापयोः ।तत एव समुत्थेन तमसा रुध्यतेऽपि च ॥ ८ ॥

Segmented

ईशो ऽयम् सततम् देही नृपते पुण्य-पापयोः तत एव समुत्थेन तमसा रुध्यते ऽपि च

Analysis

Word Lemma Parse
ईशो ईश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
देही देहिन् pos=n,g=m,c=1,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
पुण्य पुण्य pos=n,comp=y
पापयोः पाप pos=n,g=n,c=6,n=d
तत ततस् pos=i
एव एव pos=i
समुत्थेन समुत्थ pos=a,g=n,c=3,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
रुध्यते रुध् pos=v,p=3,n=s,l=lat
ऽपि अपि pos=i
pos=i