Original

न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः ।उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ ॥ ७ ॥

Segmented

न च अपि गम्यते राजन् न एष दोषः प्रसङ्गतः उद्योगाद् एव धर्म-ज्ञ कालेन एव गमिष्यथ

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
गम्यते गम् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
दोषः दोष pos=n,g=m,c=1,n=s
प्रसङ्गतः प्रसङ्ग pos=n,g=m,c=5,n=s
उद्योगाद् उद्योग pos=n,g=m,c=5,n=s
एव एव pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
कालेन काल pos=n,g=m,c=3,n=s
एव एव pos=i
गमिष्यथ गम् pos=v,p=2,n=p,l=lrt